Declension table of ?akṣibheṣaja

Deva

MasculineSingularDualPlural
Nominativeakṣibheṣajaḥ akṣibheṣajau akṣibheṣajāḥ
Vocativeakṣibheṣaja akṣibheṣajau akṣibheṣajāḥ
Accusativeakṣibheṣajam akṣibheṣajau akṣibheṣajān
Instrumentalakṣibheṣajena akṣibheṣajābhyām akṣibheṣajaiḥ akṣibheṣajebhiḥ
Dativeakṣibheṣajāya akṣibheṣajābhyām akṣibheṣajebhyaḥ
Ablativeakṣibheṣajāt akṣibheṣajābhyām akṣibheṣajebhyaḥ
Genitiveakṣibheṣajasya akṣibheṣajayoḥ akṣibheṣajānām
Locativeakṣibheṣaje akṣibheṣajayoḥ akṣibheṣajeṣu

Compound akṣibheṣaja -

Adverb -akṣibheṣajam -akṣibheṣajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria