Declension table of ?akṣibandha

Deva

MasculineSingularDualPlural
Nominativeakṣibandhaḥ akṣibandhau akṣibandhāḥ
Vocativeakṣibandha akṣibandhau akṣibandhāḥ
Accusativeakṣibandham akṣibandhau akṣibandhān
Instrumentalakṣibandhena akṣibandhābhyām akṣibandhaiḥ akṣibandhebhiḥ
Dativeakṣibandhāya akṣibandhābhyām akṣibandhebhyaḥ
Ablativeakṣibandhāt akṣibandhābhyām akṣibandhebhyaḥ
Genitiveakṣibandhasya akṣibandhayoḥ akṣibandhānām
Locativeakṣibandhe akṣibandhayoḥ akṣibandheṣu

Compound akṣibandha -

Adverb -akṣibandham -akṣibandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria