Declension table of ?akṣiṇvatā

Deva

FeminineSingularDualPlural
Nominativeakṣiṇvatā akṣiṇvate akṣiṇvatāḥ
Vocativeakṣiṇvate akṣiṇvate akṣiṇvatāḥ
Accusativeakṣiṇvatām akṣiṇvate akṣiṇvatāḥ
Instrumentalakṣiṇvatayā akṣiṇvatābhyām akṣiṇvatābhiḥ
Dativeakṣiṇvatāyai akṣiṇvatābhyām akṣiṇvatābhyaḥ
Ablativeakṣiṇvatāyāḥ akṣiṇvatābhyām akṣiṇvatābhyaḥ
Genitiveakṣiṇvatāyāḥ akṣiṇvatayoḥ akṣiṇvatānām
Locativeakṣiṇvatāyām akṣiṇvatayoḥ akṣiṇvatāsu

Adverb -akṣiṇvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria