Declension table of akṣi

Deva

NeuterSingularDualPlural
Nominativeakṣi akṣiṇī akṣīṇi
Vocativeakṣe akṣi akṣiṇī akṣīṇi
Accusativeakṣi akṣiṇī akṣīṇi akṣāṇi
Instrumentalakṣṇā akṣibhyām akṣibhiḥ
Dativeakṣṇe akṣibhyām akṣibhyaḥ
Ablativeakṣṇaḥ akṣibhyām akṣibhyaḥ
Genitiveakṣṇaḥ akṣṇoḥ akṣṇām
Locativeakṣṇi akṣaṇi akṣṇoḥ akṣiṣu

Compound akṣi -

Adverb -akṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria