Declension table of ?akṣaśīla

Deva

NeuterSingularDualPlural
Nominativeakṣaśīlam akṣaśīle akṣaśīlāni
Vocativeakṣaśīla akṣaśīle akṣaśīlāni
Accusativeakṣaśīlam akṣaśīle akṣaśīlāni
Instrumentalakṣaśīlena akṣaśīlābhyām akṣaśīlaiḥ
Dativeakṣaśīlāya akṣaśīlābhyām akṣaśīlebhyaḥ
Ablativeakṣaśīlāt akṣaśīlābhyām akṣaśīlebhyaḥ
Genitiveakṣaśīlasya akṣaśīlayoḥ akṣaśīlānām
Locativeakṣaśīle akṣaśīlayoḥ akṣaśīleṣu

Compound akṣaśīla -

Adverb -akṣaśīlam -akṣaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria