Declension table of ?akṣayiṇī

Deva

FeminineSingularDualPlural
Nominativeakṣayiṇī akṣayiṇyau akṣayiṇyaḥ
Vocativeakṣayiṇi akṣayiṇyau akṣayiṇyaḥ
Accusativeakṣayiṇīm akṣayiṇyau akṣayiṇīḥ
Instrumentalakṣayiṇyā akṣayiṇībhyām akṣayiṇībhiḥ
Dativeakṣayiṇyai akṣayiṇībhyām akṣayiṇībhyaḥ
Ablativeakṣayiṇyāḥ akṣayiṇībhyām akṣayiṇībhyaḥ
Genitiveakṣayiṇyāḥ akṣayiṇyoḥ akṣayiṇīnām
Locativeakṣayiṇyām akṣayiṇyoḥ akṣayiṇīṣu

Compound akṣayiṇi - akṣayiṇī -

Adverb -akṣayiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria