Declension table of ?akṣayapuruhūta

Deva

MasculineSingularDualPlural
Nominativeakṣayapuruhūtaḥ akṣayapuruhūtau akṣayapuruhūtāḥ
Vocativeakṣayapuruhūta akṣayapuruhūtau akṣayapuruhūtāḥ
Accusativeakṣayapuruhūtam akṣayapuruhūtau akṣayapuruhūtān
Instrumentalakṣayapuruhūtena akṣayapuruhūtābhyām akṣayapuruhūtaiḥ akṣayapuruhūtebhiḥ
Dativeakṣayapuruhūtāya akṣayapuruhūtābhyām akṣayapuruhūtebhyaḥ
Ablativeakṣayapuruhūtāt akṣayapuruhūtābhyām akṣayapuruhūtebhyaḥ
Genitiveakṣayapuruhūtasya akṣayapuruhūtayoḥ akṣayapuruhūtānām
Locativeakṣayapuruhūte akṣayapuruhūtayoḥ akṣayapuruhūteṣu

Compound akṣayapuruhūta -

Adverb -akṣayapuruhūtam -akṣayapuruhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria