Declension table of ?akṣayamati

Deva

MasculineSingularDualPlural
Nominativeakṣayamatiḥ akṣayamatī akṣayamatayaḥ
Vocativeakṣayamate akṣayamatī akṣayamatayaḥ
Accusativeakṣayamatim akṣayamatī akṣayamatīn
Instrumentalakṣayamatinā akṣayamatibhyām akṣayamatibhiḥ
Dativeakṣayamataye akṣayamatibhyām akṣayamatibhyaḥ
Ablativeakṣayamateḥ akṣayamatibhyām akṣayamatibhyaḥ
Genitiveakṣayamateḥ akṣayamatyoḥ akṣayamatīnām
Locativeakṣayamatau akṣayamatyoḥ akṣayamatiṣu

Compound akṣayamati -

Adverb -akṣayamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria