Declension table of ?akṣatattvavid

Deva

MasculineSingularDualPlural
Nominativeakṣatattvavit akṣatattvavidau akṣatattvavidaḥ
Vocativeakṣatattvavit akṣatattvavidau akṣatattvavidaḥ
Accusativeakṣatattvavidam akṣatattvavidau akṣatattvavidaḥ
Instrumentalakṣatattvavidā akṣatattvavidbhyām akṣatattvavidbhiḥ
Dativeakṣatattvavide akṣatattvavidbhyām akṣatattvavidbhyaḥ
Ablativeakṣatattvavidaḥ akṣatattvavidbhyām akṣatattvavidbhyaḥ
Genitiveakṣatattvavidaḥ akṣatattvavidoḥ akṣatattvavidām
Locativeakṣatattvavidi akṣatattvavidoḥ akṣatattvavitsu

Compound akṣatattvavit -

Adverb -akṣatattvavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria