Declension table of ?akṣatattva

Deva

NeuterSingularDualPlural
Nominativeakṣatattvam akṣatattve akṣatattvāni
Vocativeakṣatattva akṣatattve akṣatattvāni
Accusativeakṣatattvam akṣatattve akṣatattvāni
Instrumentalakṣatattvena akṣatattvābhyām akṣatattvaiḥ
Dativeakṣatattvāya akṣatattvābhyām akṣatattvebhyaḥ
Ablativeakṣatattvāt akṣatattvābhyām akṣatattvebhyaḥ
Genitiveakṣatattvasya akṣatattvayoḥ akṣatattvānām
Locativeakṣatattve akṣatattvayoḥ akṣatattveṣu

Compound akṣatattva -

Adverb -akṣatattvam -akṣatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria