Declension table of ?akṣastuṣa

Deva

MasculineSingularDualPlural
Nominativeakṣastuṣaḥ akṣastuṣau akṣastuṣāḥ
Vocativeakṣastuṣa akṣastuṣau akṣastuṣāḥ
Accusativeakṣastuṣam akṣastuṣau akṣastuṣān
Instrumentalakṣastuṣeṇa akṣastuṣābhyām akṣastuṣaiḥ akṣastuṣebhiḥ
Dativeakṣastuṣāya akṣastuṣābhyām akṣastuṣebhyaḥ
Ablativeakṣastuṣāt akṣastuṣābhyām akṣastuṣebhyaḥ
Genitiveakṣastuṣasya akṣastuṣayoḥ akṣastuṣāṇām
Locativeakṣastuṣe akṣastuṣayoḥ akṣastuṣeṣu

Compound akṣastuṣa -

Adverb -akṣastuṣam -akṣastuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria