Declension table of ?akṣaraśūnya

Deva

MasculineSingularDualPlural
Nominativeakṣaraśūnyaḥ akṣaraśūnyau akṣaraśūnyāḥ
Vocativeakṣaraśūnya akṣaraśūnyau akṣaraśūnyāḥ
Accusativeakṣaraśūnyam akṣaraśūnyau akṣaraśūnyān
Instrumentalakṣaraśūnyena akṣaraśūnyābhyām akṣaraśūnyaiḥ akṣaraśūnyebhiḥ
Dativeakṣaraśūnyāya akṣaraśūnyābhyām akṣaraśūnyebhyaḥ
Ablativeakṣaraśūnyāt akṣaraśūnyābhyām akṣaraśūnyebhyaḥ
Genitiveakṣaraśūnyasya akṣaraśūnyayoḥ akṣaraśūnyānām
Locativeakṣaraśūnye akṣaraśūnyayoḥ akṣaraśūnyeṣu

Compound akṣaraśūnya -

Adverb -akṣaraśūnyam -akṣaraśūnyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria