Declension table of ?akṣaraśikṣā

Deva

FeminineSingularDualPlural
Nominativeakṣaraśikṣā akṣaraśikṣe akṣaraśikṣāḥ
Vocativeakṣaraśikṣe akṣaraśikṣe akṣaraśikṣāḥ
Accusativeakṣaraśikṣām akṣaraśikṣe akṣaraśikṣāḥ
Instrumentalakṣaraśikṣayā akṣaraśikṣābhyām akṣaraśikṣābhiḥ
Dativeakṣaraśikṣāyai akṣaraśikṣābhyām akṣaraśikṣābhyaḥ
Ablativeakṣaraśikṣāyāḥ akṣaraśikṣābhyām akṣaraśikṣābhyaḥ
Genitiveakṣaraśikṣāyāḥ akṣaraśikṣayoḥ akṣaraśikṣāṇām
Locativeakṣaraśikṣāyām akṣaraśikṣayoḥ akṣaraśikṣāsu

Adverb -akṣaraśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria