Declension table of ?akṣarasadhātu

Deva

NeuterSingularDualPlural
Nominativeakṣarasadhātu akṣarasadhātunī akṣarasadhātūni
Vocativeakṣarasadhātu akṣarasadhātunī akṣarasadhātūni
Accusativeakṣarasadhātu akṣarasadhātunī akṣarasadhātūni
Instrumentalakṣarasadhātunā akṣarasadhātubhyām akṣarasadhātubhiḥ
Dativeakṣarasadhātune akṣarasadhātubhyām akṣarasadhātubhyaḥ
Ablativeakṣarasadhātunaḥ akṣarasadhātubhyām akṣarasadhātubhyaḥ
Genitiveakṣarasadhātunaḥ akṣarasadhātunoḥ akṣarasadhātūnām
Locativeakṣarasadhātuni akṣarasadhātunoḥ akṣarasadhātuṣu

Compound akṣarasadhātu -

Adverb -akṣarasadhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria