Declension table of ?akṣarapaṅkti

Deva

NeuterSingularDualPlural
Nominativeakṣarapaṅkti akṣarapaṅktinī akṣarapaṅktīni
Vocativeakṣarapaṅkti akṣarapaṅktinī akṣarapaṅktīni
Accusativeakṣarapaṅkti akṣarapaṅktinī akṣarapaṅktīni
Instrumentalakṣarapaṅktinā akṣarapaṅktibhyām akṣarapaṅktibhiḥ
Dativeakṣarapaṅktine akṣarapaṅktibhyām akṣarapaṅktibhyaḥ
Ablativeakṣarapaṅktinaḥ akṣarapaṅktibhyām akṣarapaṅktibhyaḥ
Genitiveakṣarapaṅktinaḥ akṣarapaṅktinoḥ akṣarapaṅktīnām
Locativeakṣarapaṅktini akṣarapaṅktinoḥ akṣarapaṅktiṣu

Compound akṣarapaṅkti -

Adverb -akṣarapaṅkti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria