Declension table of ?akṣaraka

Deva

NeuterSingularDualPlural
Nominativeakṣarakam akṣarake akṣarakāṇi
Vocativeakṣaraka akṣarake akṣarakāṇi
Accusativeakṣarakam akṣarake akṣarakāṇi
Instrumentalakṣarakeṇa akṣarakābhyām akṣarakaiḥ
Dativeakṣarakāya akṣarakābhyām akṣarakebhyaḥ
Ablativeakṣarakāt akṣarakābhyām akṣarakebhyaḥ
Genitiveakṣarakasya akṣarakayoḥ akṣarakāṇām
Locativeakṣarake akṣarakayoḥ akṣarakeṣu

Compound akṣaraka -

Adverb -akṣarakam -akṣarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria