Declension table of ?akṣarajīvika

Deva

MasculineSingularDualPlural
Nominativeakṣarajīvikaḥ akṣarajīvikau akṣarajīvikāḥ
Vocativeakṣarajīvika akṣarajīvikau akṣarajīvikāḥ
Accusativeakṣarajīvikam akṣarajīvikau akṣarajīvikān
Instrumentalakṣarajīvikena akṣarajīvikābhyām akṣarajīvikaiḥ akṣarajīvikebhiḥ
Dativeakṣarajīvikāya akṣarajīvikābhyām akṣarajīvikebhyaḥ
Ablativeakṣarajīvikāt akṣarajīvikābhyām akṣarajīvikebhyaḥ
Genitiveakṣarajīvikasya akṣarajīvikayoḥ akṣarajīvikānām
Locativeakṣarajīvike akṣarajīvikayoḥ akṣarajīvikeṣu

Compound akṣarajīvika -

Adverb -akṣarajīvikam -akṣarajīvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria