Declension table of ?akṣarabhāj

Deva

MasculineSingularDualPlural
Nominativeakṣarabhāk akṣarabhājau akṣarabhājaḥ
Vocativeakṣarabhāk akṣarabhājau akṣarabhājaḥ
Accusativeakṣarabhājam akṣarabhājau akṣarabhājaḥ
Instrumentalakṣarabhājā akṣarabhāgbhyām akṣarabhāgbhiḥ
Dativeakṣarabhāje akṣarabhāgbhyām akṣarabhāgbhyaḥ
Ablativeakṣarabhājaḥ akṣarabhāgbhyām akṣarabhāgbhyaḥ
Genitiveakṣarabhājaḥ akṣarabhājoḥ akṣarabhājām
Locativeakṣarabhāji akṣarabhājoḥ akṣarabhākṣu

Compound akṣarabhāk -

Adverb -akṣarabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria