Declension table of ?akṣapāṭaka

Deva

MasculineSingularDualPlural
Nominativeakṣapāṭakaḥ akṣapāṭakau akṣapāṭakāḥ
Vocativeakṣapāṭaka akṣapāṭakau akṣapāṭakāḥ
Accusativeakṣapāṭakam akṣapāṭakau akṣapāṭakān
Instrumentalakṣapāṭakena akṣapāṭakābhyām akṣapāṭakaiḥ akṣapāṭakebhiḥ
Dativeakṣapāṭakāya akṣapāṭakābhyām akṣapāṭakebhyaḥ
Ablativeakṣapāṭakāt akṣapāṭakābhyām akṣapāṭakebhyaḥ
Genitiveakṣapāṭakasya akṣapāṭakayoḥ akṣapāṭakānām
Locativeakṣapāṭake akṣapāṭakayoḥ akṣapāṭakeṣu

Compound akṣapāṭaka -

Adverb -akṣapāṭakam -akṣapāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria