Declension table of ?akṣamālikā

Deva

FeminineSingularDualPlural
Nominativeakṣamālikā akṣamālike akṣamālikāḥ
Vocativeakṣamālike akṣamālike akṣamālikāḥ
Accusativeakṣamālikām akṣamālike akṣamālikāḥ
Instrumentalakṣamālikayā akṣamālikābhyām akṣamālikābhiḥ
Dativeakṣamālikāyai akṣamālikābhyām akṣamālikābhyaḥ
Ablativeakṣamālikāyāḥ akṣamālikābhyām akṣamālikābhyaḥ
Genitiveakṣamālikāyāḥ akṣamālikayoḥ akṣamālikānām
Locativeakṣamālikāyām akṣamālikayoḥ akṣamālikāsu

Adverb -akṣamālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria