Declension table of ?akṣakitava

Deva

MasculineSingularDualPlural
Nominativeakṣakitavaḥ akṣakitavau akṣakitavāḥ
Vocativeakṣakitava akṣakitavau akṣakitavāḥ
Accusativeakṣakitavam akṣakitavau akṣakitavān
Instrumentalakṣakitavena akṣakitavābhyām akṣakitavaiḥ akṣakitavebhiḥ
Dativeakṣakitavāya akṣakitavābhyām akṣakitavebhyaḥ
Ablativeakṣakitavāt akṣakitavābhyām akṣakitavebhyaḥ
Genitiveakṣakitavasya akṣakitavayoḥ akṣakitavānām
Locativeakṣakitave akṣakitavayoḥ akṣakitaveṣu

Compound akṣakitava -

Adverb -akṣakitavam -akṣakitavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria