Declension table of ?akṣakṣapaṇa

Deva

MasculineSingularDualPlural
Nominativeakṣakṣapaṇaḥ akṣakṣapaṇau akṣakṣapaṇāḥ
Vocativeakṣakṣapaṇa akṣakṣapaṇau akṣakṣapaṇāḥ
Accusativeakṣakṣapaṇam akṣakṣapaṇau akṣakṣapaṇān
Instrumentalakṣakṣapaṇena akṣakṣapaṇābhyām akṣakṣapaṇaiḥ akṣakṣapaṇebhiḥ
Dativeakṣakṣapaṇāya akṣakṣapaṇābhyām akṣakṣapaṇebhyaḥ
Ablativeakṣakṣapaṇāt akṣakṣapaṇābhyām akṣakṣapaṇebhyaḥ
Genitiveakṣakṣapaṇasya akṣakṣapaṇayoḥ akṣakṣapaṇānām
Locativeakṣakṣapaṇe akṣakṣapaṇayoḥ akṣakṣapaṇeṣu

Compound akṣakṣapaṇa -

Adverb -akṣakṣapaṇam -akṣakṣapaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria