Declension table of ?akṣabhūmi

Deva

FeminineSingularDualPlural
Nominativeakṣabhūmiḥ akṣabhūmī akṣabhūmayaḥ
Vocativeakṣabhūme akṣabhūmī akṣabhūmayaḥ
Accusativeakṣabhūmim akṣabhūmī akṣabhūmīḥ
Instrumentalakṣabhūmyā akṣabhūmibhyām akṣabhūmibhiḥ
Dativeakṣabhūmyai akṣabhūmaye akṣabhūmibhyām akṣabhūmibhyaḥ
Ablativeakṣabhūmyāḥ akṣabhūmeḥ akṣabhūmibhyām akṣabhūmibhyaḥ
Genitiveakṣabhūmyāḥ akṣabhūmeḥ akṣabhūmyoḥ akṣabhūmīṇām
Locativeakṣabhūmyām akṣabhūmau akṣabhūmyoḥ akṣabhūmiṣu

Compound akṣabhūmi -

Adverb -akṣabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria