Declension table of ?akṣāramadyamāṃsādā

Deva

FeminineSingularDualPlural
Nominativeakṣāramadyamāṃsādā akṣāramadyamāṃsāde akṣāramadyamāṃsādāḥ
Vocativeakṣāramadyamāṃsāde akṣāramadyamāṃsāde akṣāramadyamāṃsādāḥ
Accusativeakṣāramadyamāṃsādām akṣāramadyamāṃsāde akṣāramadyamāṃsādāḥ
Instrumentalakṣāramadyamāṃsādayā akṣāramadyamāṃsādābhyām akṣāramadyamāṃsādābhiḥ
Dativeakṣāramadyamāṃsādāyai akṣāramadyamāṃsādābhyām akṣāramadyamāṃsādābhyaḥ
Ablativeakṣāramadyamāṃsādāyāḥ akṣāramadyamāṃsādābhyām akṣāramadyamāṃsādābhyaḥ
Genitiveakṣāramadyamāṃsādāyāḥ akṣāramadyamāṃsādayoḥ akṣāramadyamāṃsādānām
Locativeakṣāramadyamāṃsādāyām akṣāramadyamāṃsādayoḥ akṣāramadyamāṃsādāsu

Adverb -akṣāramadyamāṃsādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria