Declension table of ?akṣāramadyamāṃsāda

Deva

NeuterSingularDualPlural
Nominativeakṣāramadyamāṃsādam akṣāramadyamāṃsāde akṣāramadyamāṃsādāni
Vocativeakṣāramadyamāṃsāda akṣāramadyamāṃsāde akṣāramadyamāṃsādāni
Accusativeakṣāramadyamāṃsādam akṣāramadyamāṃsāde akṣāramadyamāṃsādāni
Instrumentalakṣāramadyamāṃsādena akṣāramadyamāṃsādābhyām akṣāramadyamāṃsādaiḥ
Dativeakṣāramadyamāṃsādāya akṣāramadyamāṃsādābhyām akṣāramadyamāṃsādebhyaḥ
Ablativeakṣāramadyamāṃsādāt akṣāramadyamāṃsādābhyām akṣāramadyamāṃsādebhyaḥ
Genitiveakṣāramadyamāṃsādasya akṣāramadyamāṃsādayoḥ akṣāramadyamāṃsādānām
Locativeakṣāramadyamāṃsāde akṣāramadyamāṃsādayoḥ akṣāramadyamāṃsādeṣu

Compound akṣāramadyamāṃsāda -

Adverb -akṣāramadyamāṃsādam -akṣāramadyamāṃsādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria