Declension table of ?akṣāralavaṇāśinī

Deva

FeminineSingularDualPlural
Nominativeakṣāralavaṇāśinī akṣāralavaṇāśinyau akṣāralavaṇāśinyaḥ
Vocativeakṣāralavaṇāśini akṣāralavaṇāśinyau akṣāralavaṇāśinyaḥ
Accusativeakṣāralavaṇāśinīm akṣāralavaṇāśinyau akṣāralavaṇāśinīḥ
Instrumentalakṣāralavaṇāśinyā akṣāralavaṇāśinībhyām akṣāralavaṇāśinībhiḥ
Dativeakṣāralavaṇāśinyai akṣāralavaṇāśinībhyām akṣāralavaṇāśinībhyaḥ
Ablativeakṣāralavaṇāśinyāḥ akṣāralavaṇāśinībhyām akṣāralavaṇāśinībhyaḥ
Genitiveakṣāralavaṇāśinyāḥ akṣāralavaṇāśinyoḥ akṣāralavaṇāśinīnām
Locativeakṣāralavaṇāśinyām akṣāralavaṇāśinyoḥ akṣāralavaṇāśinīṣu

Compound akṣāralavaṇāśini - akṣāralavaṇāśinī -

Adverb -akṣāralavaṇāśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria