Declension table of ?akṣāṃsa

Deva

MasculineSingularDualPlural
Nominativeakṣāṃsaḥ akṣāṃsau akṣāṃsāḥ
Vocativeakṣāṃsa akṣāṃsau akṣāṃsāḥ
Accusativeakṣāṃsam akṣāṃsau akṣāṃsān
Instrumentalakṣāṃsena akṣāṃsābhyām akṣāṃsaiḥ akṣāṃsebhiḥ
Dativeakṣāṃsāya akṣāṃsābhyām akṣāṃsebhyaḥ
Ablativeakṣāṃsāt akṣāṃsābhyām akṣāṃsebhyaḥ
Genitiveakṣāṃsasya akṣāṃsayoḥ akṣāṃsānām
Locativeakṣāṃse akṣāṃsayoḥ akṣāṃseṣu

Compound akṣāṃsa -

Adverb -akṣāṃsam -akṣāṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria