Declension table of ?akṣṇayārajju

Deva

FeminineSingularDualPlural
Nominativeakṣṇayārajjuḥ akṣṇayārajjū akṣṇayārajjavaḥ
Vocativeakṣṇayārajjo akṣṇayārajjū akṣṇayārajjavaḥ
Accusativeakṣṇayārajjum akṣṇayārajjū akṣṇayārajjūḥ
Instrumentalakṣṇayārajjvā akṣṇayārajjubhyām akṣṇayārajjubhiḥ
Dativeakṣṇayārajjvai akṣṇayārajjave akṣṇayārajjubhyām akṣṇayārajjubhyaḥ
Ablativeakṣṇayārajjvāḥ akṣṇayārajjoḥ akṣṇayārajjubhyām akṣṇayārajjubhyaḥ
Genitiveakṣṇayārajjvāḥ akṣṇayārajjoḥ akṣṇayārajjvoḥ akṣṇayārajjūnām
Locativeakṣṇayārajjvām akṣṇayārajjau akṣṇayārajjvoḥ akṣṇayārajjuṣu

Compound akṣṇayārajju -

Adverb -akṣṇayārajju

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria