Declension table of ?akṣṇayākṛta

Deva

MasculineSingularDualPlural
Nominativeakṣṇayākṛtaḥ akṣṇayākṛtau akṣṇayākṛtāḥ
Vocativeakṣṇayākṛta akṣṇayākṛtau akṣṇayākṛtāḥ
Accusativeakṣṇayākṛtam akṣṇayākṛtau akṣṇayākṛtān
Instrumentalakṣṇayākṛtena akṣṇayākṛtābhyām akṣṇayākṛtaiḥ akṣṇayākṛtebhiḥ
Dativeakṣṇayākṛtāya akṣṇayākṛtābhyām akṣṇayākṛtebhyaḥ
Ablativeakṣṇayākṛtāt akṣṇayākṛtābhyām akṣṇayākṛtebhyaḥ
Genitiveakṣṇayākṛtasya akṣṇayākṛtayoḥ akṣṇayākṛtānām
Locativeakṣṇayākṛte akṣṇayākṛtayoḥ akṣṇayākṛteṣu

Compound akṣṇayākṛta -

Adverb -akṣṇayākṛtam -akṣṇayākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria