Declension table of ?akṛttaruc

Deva

NeuterSingularDualPlural
Nominativeakṛttaruk akṛttarucī akṛttaruñci
Vocativeakṛttaruk akṛttarucī akṛttaruñci
Accusativeakṛttaruk akṛttarucī akṛttaruñci
Instrumentalakṛttarucā akṛttarugbhyām akṛttarugbhiḥ
Dativeakṛttaruce akṛttarugbhyām akṛttarugbhyaḥ
Ablativeakṛttarucaḥ akṛttarugbhyām akṛttarugbhyaḥ
Genitiveakṛttarucaḥ akṛttarucoḥ akṛttarucām
Locativeakṛttaruci akṛttarucoḥ akṛttarukṣu

Compound akṛttaruk -

Adverb -akṛttaruk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria