Declension table of ?akṛtta

Deva

NeuterSingularDualPlural
Nominativeakṛttam akṛtte akṛttāni
Vocativeakṛtta akṛtte akṛttāni
Accusativeakṛttam akṛtte akṛttāni
Instrumentalakṛttena akṛttābhyām akṛttaiḥ
Dativeakṛttāya akṛttābhyām akṛttebhyaḥ
Ablativeakṛttāt akṛttābhyām akṛttebhyaḥ
Genitiveakṛttasya akṛttayoḥ akṛttānām
Locativeakṛtte akṛttayoḥ akṛtteṣu

Compound akṛtta -

Adverb -akṛttam -akṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria