Declension table of ?akṛtaśmaśāna

Deva

NeuterSingularDualPlural
Nominativeakṛtaśmaśānam akṛtaśmaśāne akṛtaśmaśānāni
Vocativeakṛtaśmaśāna akṛtaśmaśāne akṛtaśmaśānāni
Accusativeakṛtaśmaśānam akṛtaśmaśāne akṛtaśmaśānāni
Instrumentalakṛtaśmaśānena akṛtaśmaśānābhyām akṛtaśmaśānaiḥ
Dativeakṛtaśmaśānāya akṛtaśmaśānābhyām akṛtaśmaśānebhyaḥ
Ablativeakṛtaśmaśānāt akṛtaśmaśānābhyām akṛtaśmaśānebhyaḥ
Genitiveakṛtaśmaśānasya akṛtaśmaśānayoḥ akṛtaśmaśānānām
Locativeakṛtaśmaśāne akṛtaśmaśānayoḥ akṛtaśmaśāneṣu

Compound akṛtaśmaśāna -

Adverb -akṛtaśmaśānam -akṛtaśmaśānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria