Declension table of ?akṛtakārya

Deva

MasculineSingularDualPlural
Nominativeakṛtakāryaḥ akṛtakāryau akṛtakāryāḥ
Vocativeakṛtakārya akṛtakāryau akṛtakāryāḥ
Accusativeakṛtakāryam akṛtakāryau akṛtakāryān
Instrumentalakṛtakāryeṇa akṛtakāryābhyām akṛtakāryaiḥ akṛtakāryebhiḥ
Dativeakṛtakāryāya akṛtakāryābhyām akṛtakāryebhyaḥ
Ablativeakṛtakāryāt akṛtakāryābhyām akṛtakāryebhyaḥ
Genitiveakṛtakāryasya akṛtakāryayoḥ akṛtakāryāṇām
Locativeakṛtakārye akṛtakāryayoḥ akṛtakāryeṣu

Compound akṛtakārya -

Adverb -akṛtakāryam -akṛtakāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria