Declension table of ?akṛtakṛtya

Deva

MasculineSingularDualPlural
Nominativeakṛtakṛtyaḥ akṛtakṛtyau akṛtakṛtyāḥ
Vocativeakṛtakṛtya akṛtakṛtyau akṛtakṛtyāḥ
Accusativeakṛtakṛtyam akṛtakṛtyau akṛtakṛtyān
Instrumentalakṛtakṛtyena akṛtakṛtyābhyām akṛtakṛtyaiḥ akṛtakṛtyebhiḥ
Dativeakṛtakṛtyāya akṛtakṛtyābhyām akṛtakṛtyebhyaḥ
Ablativeakṛtakṛtyāt akṛtakṛtyābhyām akṛtakṛtyebhyaḥ
Genitiveakṛtakṛtyasya akṛtakṛtyayoḥ akṛtakṛtyānām
Locativeakṛtakṛtye akṛtakṛtyayoḥ akṛtakṛtyeṣu

Compound akṛtakṛtya -

Adverb -akṛtakṛtyam -akṛtakṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria