Declension table of ?akṛpaṇa

Deva

MasculineSingularDualPlural
Nominativeakṛpaṇaḥ akṛpaṇau akṛpaṇāḥ
Vocativeakṛpaṇa akṛpaṇau akṛpaṇāḥ
Accusativeakṛpaṇam akṛpaṇau akṛpaṇān
Instrumentalakṛpaṇena akṛpaṇābhyām akṛpaṇaiḥ akṛpaṇebhiḥ
Dativeakṛpaṇāya akṛpaṇābhyām akṛpaṇebhyaḥ
Ablativeakṛpaṇāt akṛpaṇābhyām akṛpaṇebhyaḥ
Genitiveakṛpaṇasya akṛpaṇayoḥ akṛpaṇānām
Locativeakṛpaṇe akṛpaṇayoḥ akṛpaṇeṣu

Compound akṛpaṇa -

Adverb -akṛpaṇam -akṛpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria