Declension table of ?akṛmiparisṛptā

Deva

FeminineSingularDualPlural
Nominativeakṛmiparisṛptā akṛmiparisṛpte akṛmiparisṛptāḥ
Vocativeakṛmiparisṛpte akṛmiparisṛpte akṛmiparisṛptāḥ
Accusativeakṛmiparisṛptām akṛmiparisṛpte akṛmiparisṛptāḥ
Instrumentalakṛmiparisṛptayā akṛmiparisṛptābhyām akṛmiparisṛptābhiḥ
Dativeakṛmiparisṛptāyai akṛmiparisṛptābhyām akṛmiparisṛptābhyaḥ
Ablativeakṛmiparisṛptāyāḥ akṛmiparisṛptābhyām akṛmiparisṛptābhyaḥ
Genitiveakṛmiparisṛptāyāḥ akṛmiparisṛptayoḥ akṛmiparisṛptānām
Locativeakṛmiparisṛptāyām akṛmiparisṛptayoḥ akṛmiparisṛptāsu

Adverb -akṛmiparisṛptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria