Declension table of ?akṛṣīvala

Deva

NeuterSingularDualPlural
Nominativeakṛṣīvalam akṛṣīvale akṛṣīvalāni
Vocativeakṛṣīvala akṛṣīvale akṛṣīvalāni
Accusativeakṛṣīvalam akṛṣīvale akṛṣīvalāni
Instrumentalakṛṣīvalena akṛṣīvalābhyām akṛṣīvalaiḥ
Dativeakṛṣīvalāya akṛṣīvalābhyām akṛṣīvalebhyaḥ
Ablativeakṛṣīvalāt akṛṣīvalābhyām akṛṣīvalebhyaḥ
Genitiveakṛṣīvalasya akṛṣīvalayoḥ akṛṣīvalānām
Locativeakṛṣīvale akṛṣīvalayoḥ akṛṣīvaleṣu

Compound akṛṣīvala -

Adverb -akṛṣīvalam -akṛṣīvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria