Declension table of ?ajñeya

Deva

MasculineSingularDualPlural
Nominativeajñeyaḥ ajñeyau ajñeyāḥ
Vocativeajñeya ajñeyau ajñeyāḥ
Accusativeajñeyam ajñeyau ajñeyān
Instrumentalajñeyena ajñeyābhyām ajñeyaiḥ ajñeyebhiḥ
Dativeajñeyāya ajñeyābhyām ajñeyebhyaḥ
Ablativeajñeyāt ajñeyābhyām ajñeyebhyaḥ
Genitiveajñeyasya ajñeyayoḥ ajñeyānām
Locativeajñeye ajñeyayoḥ ajñeyeṣu

Compound ajñeya -

Adverb -ajñeyam -ajñeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria