Declension table of ?ajñātaśīlā

Deva

FeminineSingularDualPlural
Nominativeajñātaśīlā ajñātaśīle ajñātaśīlāḥ
Vocativeajñātaśīle ajñātaśīle ajñātaśīlāḥ
Accusativeajñātaśīlām ajñātaśīle ajñātaśīlāḥ
Instrumentalajñātaśīlayā ajñātaśīlābhyām ajñātaśīlābhiḥ
Dativeajñātaśīlāyai ajñātaśīlābhyām ajñātaśīlābhyaḥ
Ablativeajñātaśīlāyāḥ ajñātaśīlābhyām ajñātaśīlābhyaḥ
Genitiveajñātaśīlāyāḥ ajñātaśīlayoḥ ajñātaśīlānām
Locativeajñātaśīlāyām ajñātaśīlayoḥ ajñātaśīlāsu

Adverb -ajñātaśīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria