Declension table of ?ajñātaśīla

Deva

MasculineSingularDualPlural
Nominativeajñātaśīlaḥ ajñātaśīlau ajñātaśīlāḥ
Vocativeajñātaśīla ajñātaśīlau ajñātaśīlāḥ
Accusativeajñātaśīlam ajñātaśīlau ajñātaśīlān
Instrumentalajñātaśīlena ajñātaśīlābhyām ajñātaśīlaiḥ ajñātaśīlebhiḥ
Dativeajñātaśīlāya ajñātaśīlābhyām ajñātaśīlebhyaḥ
Ablativeajñātaśīlāt ajñātaśīlābhyām ajñātaśīlebhyaḥ
Genitiveajñātaśīlasya ajñātaśīlayoḥ ajñātaśīlānām
Locativeajñātaśīle ajñātaśīlayoḥ ajñātaśīleṣu

Compound ajñātaśīla -

Adverb -ajñātaśīlam -ajñātaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria