Declension table of ?ajñātayakṣma

Deva

MasculineSingularDualPlural
Nominativeajñātayakṣmaḥ ajñātayakṣmau ajñātayakṣmāḥ
Vocativeajñātayakṣma ajñātayakṣmau ajñātayakṣmāḥ
Accusativeajñātayakṣmam ajñātayakṣmau ajñātayakṣmān
Instrumentalajñātayakṣmeṇa ajñātayakṣmābhyām ajñātayakṣmaiḥ ajñātayakṣmebhiḥ
Dativeajñātayakṣmāya ajñātayakṣmābhyām ajñātayakṣmebhyaḥ
Ablativeajñātayakṣmāt ajñātayakṣmābhyām ajñātayakṣmebhyaḥ
Genitiveajñātayakṣmasya ajñātayakṣmayoḥ ajñātayakṣmāṇām
Locativeajñātayakṣme ajñātayakṣmayoḥ ajñātayakṣmeṣu

Compound ajñātayakṣma -

Adverb -ajñātayakṣmam -ajñātayakṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria