Declension table of ajñātavāsa

Deva

NeuterSingularDualPlural
Nominativeajñātavāsam ajñātavāse ajñātavāsāni
Vocativeajñātavāsa ajñātavāse ajñātavāsāni
Accusativeajñātavāsam ajñātavāse ajñātavāsāni
Instrumentalajñātavāsena ajñātavāsābhyām ajñātavāsaiḥ
Dativeajñātavāsāya ajñātavāsābhyām ajñātavāsebhyaḥ
Ablativeajñātavāsāt ajñātavāsābhyām ajñātavāsebhyaḥ
Genitiveajñātavāsasya ajñātavāsayoḥ ajñātavāsānām
Locativeajñātavāse ajñātavāsayoḥ ajñātavāseṣu

Compound ajñātavāsa -

Adverb -ajñātavāsam -ajñātavāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria