Declension table of ?ajñātaka

Deva

NeuterSingularDualPlural
Nominativeajñātakam ajñātake ajñātakāni
Vocativeajñātaka ajñātake ajñātakāni
Accusativeajñātakam ajñātake ajñātakāni
Instrumentalajñātakena ajñātakābhyām ajñātakaiḥ
Dativeajñātakāya ajñātakābhyām ajñātakebhyaḥ
Ablativeajñātakāt ajñātakābhyām ajñātakebhyaḥ
Genitiveajñātakasya ajñātakayoḥ ajñātakānām
Locativeajñātake ajñātakayoḥ ajñātakeṣu

Compound ajñātaka -

Adverb -ajñātakam -ajñātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria