Declension table of ?ajñātabhukta

Deva

NeuterSingularDualPlural
Nominativeajñātabhuktam ajñātabhukte ajñātabhuktāni
Vocativeajñātabhukta ajñātabhukte ajñātabhuktāni
Accusativeajñātabhuktam ajñātabhukte ajñātabhuktāni
Instrumentalajñātabhuktena ajñātabhuktābhyām ajñātabhuktaiḥ
Dativeajñātabhuktāya ajñātabhuktābhyām ajñātabhuktebhyaḥ
Ablativeajñātabhuktāt ajñātabhuktābhyām ajñātabhuktebhyaḥ
Genitiveajñātabhuktasya ajñātabhuktayoḥ ajñātabhuktānām
Locativeajñātabhukte ajñātabhuktayoḥ ajñātabhukteṣu

Compound ajñātabhukta -

Adverb -ajñātabhuktam -ajñātabhuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria