Declension table of ?ajitabalā

Deva

FeminineSingularDualPlural
Nominativeajitabalā ajitabale ajitabalāḥ
Vocativeajitabale ajitabale ajitabalāḥ
Accusativeajitabalām ajitabale ajitabalāḥ
Instrumentalajitabalayā ajitabalābhyām ajitabalābhiḥ
Dativeajitabalāyai ajitabalābhyām ajitabalābhyaḥ
Ablativeajitabalāyāḥ ajitabalābhyām ajitabalābhyaḥ
Genitiveajitabalāyāḥ ajitabalayoḥ ajitabalānām
Locativeajitabalāyām ajitabalayoḥ ajitabalāsu

Adverb -ajitabalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria