Declension table of ?ajīryattā

Deva

FeminineSingularDualPlural
Nominativeajīryattā ajīryatte ajīryattāḥ
Vocativeajīryatte ajīryatte ajīryattāḥ
Accusativeajīryattām ajīryatte ajīryattāḥ
Instrumentalajīryattayā ajīryattābhyām ajīryattābhiḥ
Dativeajīryattāyai ajīryattābhyām ajīryattābhyaḥ
Ablativeajīryattāyāḥ ajīryattābhyām ajīryattābhyaḥ
Genitiveajīryattāyāḥ ajīryattayoḥ ajīryattānām
Locativeajīryattāyām ajīryattayoḥ ajīryattāsu

Adverb -ajīryattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria