Declension table of ?ajīryatā

Deva

FeminineSingularDualPlural
Nominativeajīryatā ajīryate ajīryatāḥ
Vocativeajīryate ajīryate ajīryatāḥ
Accusativeajīryatām ajīryate ajīryatāḥ
Instrumentalajīryatayā ajīryatābhyām ajīryatābhiḥ
Dativeajīryatāyai ajīryatābhyām ajīryatābhyaḥ
Ablativeajīryatāyāḥ ajīryatābhyām ajīryatābhyaḥ
Genitiveajīryatāyāḥ ajīryatayoḥ ajīryatānām
Locativeajīryatāyām ajīryatayoḥ ajīryatāsu

Adverb -ajīryatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria