Declension table of ?ajetavya

Deva

NeuterSingularDualPlural
Nominativeajetavyam ajetavye ajetavyāni
Vocativeajetavya ajetavye ajetavyāni
Accusativeajetavyam ajetavye ajetavyāni
Instrumentalajetavyena ajetavyābhyām ajetavyaiḥ
Dativeajetavyāya ajetavyābhyām ajetavyebhyaḥ
Ablativeajetavyāt ajetavyābhyām ajetavyebhyaḥ
Genitiveajetavyasya ajetavyayoḥ ajetavyānām
Locativeajetavye ajetavyayoḥ ajetavyeṣu

Compound ajetavya -

Adverb -ajetavyam -ajetavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria