Declension table of ?ajarṣabha

Deva

MasculineSingularDualPlural
Nominativeajarṣabhaḥ ajarṣabhau ajarṣabhāḥ
Vocativeajarṣabha ajarṣabhau ajarṣabhāḥ
Accusativeajarṣabham ajarṣabhau ajarṣabhān
Instrumentalajarṣabheṇa ajarṣabhābhyām ajarṣabhaiḥ ajarṣabhebhiḥ
Dativeajarṣabhāya ajarṣabhābhyām ajarṣabhebhyaḥ
Ablativeajarṣabhāt ajarṣabhābhyām ajarṣabhebhyaḥ
Genitiveajarṣabhasya ajarṣabhayoḥ ajarṣabhāṇām
Locativeajarṣabhe ajarṣabhayoḥ ajarṣabheṣu

Compound ajarṣabha -

Adverb -ajarṣabham -ajarṣabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria