Declension table of ?ajakāva

Deva

MasculineSingularDualPlural
Nominativeajakāvaḥ ajakāvau ajakāvāḥ
Vocativeajakāva ajakāvau ajakāvāḥ
Accusativeajakāvam ajakāvau ajakāvān
Instrumentalajakāvena ajakāvābhyām ajakāvaiḥ ajakāvebhiḥ
Dativeajakāvāya ajakāvābhyām ajakāvebhyaḥ
Ablativeajakāvāt ajakāvābhyām ajakāvebhyaḥ
Genitiveajakāvasya ajakāvayoḥ ajakāvānām
Locativeajakāve ajakāvayoḥ ajakāveṣu

Compound ajakāva -

Adverb -ajakāvam -ajakāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria